SB 10.53

94-032 'Defeating Impersonalism (SB 10.53.1-3)' by HH Radhanath Swami, in Mumbai

Çré-çuka uväca Vaidarbhyäù sa tu sandeçaà Niçamya yadu-nandanaù Pragåhya päëinä päëià Prahasann idam abravét (SB 10.53.1) Synonyms Çré-çukaù uväca—Çukadeva Gosvämé said; vaidarbhyäù—of the princess of Vidarbha; saù—He; tu—and; sandeçam—the confidential message; niçamya—hearing; yadu-nandanaù—Lord Kåñëa, the descendant of Yadu; pragåhya—taking; päëinä—by…

94-031 'Our Desperate Need (SB 10.53.43)' by HH Radhanath Swami

yasyāńghri-pańkaja-rajaḥ-snapanaḿ mahānto vāñchanty umā-patir ivātma-tamo-‘pahatyai yarhy ambujākṣa na labheya bhavat-prasādaḿ jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt (SB 10.53.43)   Synonyms yasya — whose; ańghri — of the feet; pańkaja — lotus; rajaḥ — with the dust; snapanam — bathing; mahāntaḥ —…