rukmini

94-031 'Our Desperate Need (SB 10.53.43)' by HH Radhanath Swami

yasyāńghri-pańkaja-rajaḥ-snapanaḿ mahānto vāñchanty umā-patir ivātma-tamo-‘pahatyai yarhy ambujākṣa na labheya bhavat-prasādaḿ jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt (SB 10.53.43)   Synonyms yasya — whose; ańghri — of the feet; pańkaja — lotus; rajaḥ — with the dust; snapanam — bathing; mahāntaḥ —…

94-027 'Rukmis Disguised (SB 10.52.41)' Lecture by HH Radhanath Swami, in Mumbai

śvo bhāvini tvam ajitodvahane vidarbhān guptaḥ sametya pṛtanā-patibhiḥ parītaḥ nirmathya caidya-magadhendra-balaṁ prasahya māṁ rākṣasena vidhinodvaha vīrya-śulkām (SB 10.52.41)   Synonyms śvaḥ bhāvini — tomorrow; tvam — You; ajita — O unconquerable one; udvahane — at the time of the marriage…

94-025 'Vishnupriya Devi Appearance Day (SB 10.52.37)' by HH Radhanath Swami, in Mumbai

śrī-rukmiṇy uvāca śrutvā guṇān bhuvana-sundara śṛṇvatāḿ te nirviśya karṇa-vivarair harato ‘ńga-tāpam rūpaḿ dṛśāḿ dṛśimatām akhilārtha-lābhaḿ tvayy acyutāviśati cittam apatrapaḿ me   Translation Śrī Rukmini said [in her letter, as read by the brāhmaṇa]: O beauty of the worlds, having heard of Your…